2014年5月24日 星期六

黑暗中的一盞明燈


       老死的恐怖,猶如大山逼臨而來,有情和世間的種種痛苦和困境,宛如生活在「黑暗的長夜」中,痛苦、恐懼、無依,卻看不到光明和找不到出路。 
       而佛的出現世間、修行、覺悟、說法,乃為黑暗的世間帶來了光明;為眾生的出離、解脫痛苦,指出了一條道路,帶來了希望。具體而言,這一盞「暗夜的明燈」就是佛陀初次說法所揭示的「四聖諦」和「八聖道」。這也是一切佛法的總體核心。 
       佛的修行、覺悟和自證解脫,對於眾生而言,具有十分重大的意義:顯示他所說的「法」和「解脫境界」,並不是僅僅基於「思辯」和「巧說」的理論,也不是一個僅僅提供眾生安慰,但卻無法實現的虛幻國度;而是佛陀親自透過自己的實驗證實,確實可行、可證的境界。眾生也可依之實踐,而解脫痛苦,實現涅槃——最上的安樂之境。 

佛陀如日月之譬喻
                    日月不出現於世間,則世間黑暗;
                 若佛不出現世間,宣說四聖諦,則世間亦暗,
                 眾生無法出離輪迴與痛苦。

《相應部5638
蔡奇林老師譯)
 
       「比丘們!只要日、月不出現於世,就不會有大光明、大光耀顯現,那時世間只是充滿黑暗、冥黯,不能分辨日、夜,不能分辨半月或月,不能分辨季節、年歲。」 
       「比丘們!當日、月出現於世時,則有大光明、大光耀顯現,那時世間沒有黑暗、冥黯,那時才能分辨日、夜,分辨半月或月,分辨季節、年歲。」
       「就像這樣,比丘們!只要如來、應供、正等覺者不出現於世,就不會有大光明、大光耀顯現,那時世間只是充滿黑暗、冥黯,沒有四聖諦的宣說、教導、施設、安立、開顯、分別、闡明。」
      「比丘們!當如來、應供、正等覺者出現於世,則有大光明、大光耀顯現,那時世間沒有黑暗、冥黯,那時才有四聖諦的宣說、教導、施設、安立、開顯、分別、闡明。」 

~ 本經文摘錄自 香光寺所出版的香光莊嚴雜誌。
 
巴利經文
SN.56.38/(8) Dutiyasūriyasuttaṃ
   1108. “Yāvakīvañca bhikkhave, candimasūriyā loke nuppajjanti, neva tāva mahato ālokassa pātubhāvo hoti mahato obhāsassa. Andhatamaṃ tadā hoti andhakāratimisā Neva tāva rattindivā paññāyanti, na māsaddhamāsā paññāyanti, na utusaṃvaccharā paññāyanti.
   “Yato ca kho, bhikkhave, candimasūriyā loke uppajjanti, atha mahato ālokassa pātubhāvo hoti mahato obhāsassa. Neva andhakāratamaṃ tadā hoti na andhakāratimisā. Atha rattindivā paññāyanti, māsaddhamāsā paññāyanti, utusaṃvaccharā paññāyanti. Evameva kho, bhikkhave, yāvakīvañca tathāgato loke nuppajjati arahaṃ sammāsambuddho, neva tāva mahato ālokassa pātubhāvo hoti mahato obhāsassa. Andhatamaṃ tadā hoti andhakāratimisā. Neva tāva catunnaṃ ariyasaccānaṃ ācikkhaṇā hoti desanā paññāpanā paṭṭhapanā vivaraṇā vibhajanā uttānīkammaṃ.
   “Yato ca kho, bhikkhave, tathāgato loke uppajjati arahaṃ sammāsambuddho, atha mahato ālokassa pātubhāvo hoti mahato obhāsassa. Neva andhatamaṃ tadā hoti na andhakāratimisā. Atha kho catunnaṃ ariyasaccānaṃ ācikkhaṇā hoti desanā paññāpanā paṭṭhapanā vivaraṇā vibhajanā uttānīkammaṃ. Katamesaṃ catunnaṃ? Dukkhassa ariyasaccassa …pe… dukkhanirodhagāminiyā paṭipadāya ariyasaccassa
   “Tasmātiha, bhikkhave, ‘idaṃ dukkhan’ti yogo karaṇīyo …pe… ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yogo karaṇīyo”ti. Aṭṭhamaṃ.

沒有留言:

張貼留言